इला कौन थी- Who Was Ila?

इला कौन थी- Who Was Ila?

इला का वैदिक स्वरूप शतपथब्राह्मणे दर्शपूर्णमासस्य वर्णनं अनेन प्रकारेण आरभति – मनुः आचमनाय यं जलं अञ्जल्यां गृह्णाति, तस्मिन् जले एकः …

Read more

पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शंब॑रं ।अध॒ त्यं तु॒र्वशं॒ यदुं॑ ॥२।

स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यं ।  व्या॑नट् तु॒र्वणे॒ शमि॑ ॥२७। (ऋग्वेद 8/45/27)  (पद-पाठ) स॒त्यम् । तत् । तु॒र्वशे॑ । यदौ॑ …

Read more

यादव – विकिपीडिया

यादव - विकिपीडिया

यादव भारत और नेपाल में पाए जाने वाला जाति/समुदाय है, जो चंद्रवंशी क्षत्रिय वंश के प्राचीन राजा यदु के वंशज …

Read more

यावज्जीवेत्सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।। त्रयोवेदस्य कर्तारौ भण्डधूर्तनिशाचराः ।

यावज्जीवेत्सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।। त्रयोवेदस्य कर्तारौ भण्डधूर्तनिशाचराः । यावज्जीवेत्सुखं जीवेत् ऋणं कृत्वा …

Read more